Declension table of ?śrutānvitā

Deva

FeminineSingularDualPlural
Nominativeśrutānvitā śrutānvite śrutānvitāḥ
Vocativeśrutānvite śrutānvite śrutānvitāḥ
Accusativeśrutānvitām śrutānvite śrutānvitāḥ
Instrumentalśrutānvitayā śrutānvitābhyām śrutānvitābhiḥ
Dativeśrutānvitāyai śrutānvitābhyām śrutānvitābhyaḥ
Ablativeśrutānvitāyāḥ śrutānvitābhyām śrutānvitābhyaḥ
Genitiveśrutānvitāyāḥ śrutānvitayoḥ śrutānvitānām
Locativeśrutānvitāyām śrutānvitayoḥ śrutānvitāsu

Adverb -śrutānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria