Declension table of ?śrutāmaghā

Deva

FeminineSingularDualPlural
Nominativeśrutāmaghā śrutāmaghe śrutāmaghāḥ
Vocativeśrutāmaghe śrutāmaghe śrutāmaghāḥ
Accusativeśrutāmaghām śrutāmaghe śrutāmaghāḥ
Instrumentalśrutāmaghayā śrutāmaghābhyām śrutāmaghābhiḥ
Dativeśrutāmaghāyai śrutāmaghābhyām śrutāmaghābhyaḥ
Ablativeśrutāmaghāyāḥ śrutāmaghābhyām śrutāmaghābhyaḥ
Genitiveśrutāmaghāyāḥ śrutāmaghayoḥ śrutāmaghānām
Locativeśrutāmaghāyām śrutāmaghayoḥ śrutāmaghāsu

Adverb -śrutāmagham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria