Declension table of ?śrutādhyayanasampanna

Deva

MasculineSingularDualPlural
Nominativeśrutādhyayanasampannaḥ śrutādhyayanasampannau śrutādhyayanasampannāḥ
Vocativeśrutādhyayanasampanna śrutādhyayanasampannau śrutādhyayanasampannāḥ
Accusativeśrutādhyayanasampannam śrutādhyayanasampannau śrutādhyayanasampannān
Instrumentalśrutādhyayanasampannena śrutādhyayanasampannābhyām śrutādhyayanasampannaiḥ śrutādhyayanasampannebhiḥ
Dativeśrutādhyayanasampannāya śrutādhyayanasampannābhyām śrutādhyayanasampannebhyaḥ
Ablativeśrutādhyayanasampannāt śrutādhyayanasampannābhyām śrutādhyayanasampannebhyaḥ
Genitiveśrutādhyayanasampannasya śrutādhyayanasampannayoḥ śrutādhyayanasampannānām
Locativeśrutādhyayanasampanne śrutādhyayanasampannayoḥ śrutādhyayanasampanneṣu

Compound śrutādhyayanasampanna -

Adverb -śrutādhyayanasampannam -śrutādhyayanasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria