Declension table of ?śrutañjaya

Deva

MasculineSingularDualPlural
Nominativeśrutañjayaḥ śrutañjayau śrutañjayāḥ
Vocativeśrutañjaya śrutañjayau śrutañjayāḥ
Accusativeśrutañjayam śrutañjayau śrutañjayān
Instrumentalśrutañjayena śrutañjayābhyām śrutañjayaiḥ śrutañjayebhiḥ
Dativeśrutañjayāya śrutañjayābhyām śrutañjayebhyaḥ
Ablativeśrutañjayāt śrutañjayābhyām śrutañjayebhyaḥ
Genitiveśrutañjayasya śrutañjayayoḥ śrutañjayānām
Locativeśrutañjaye śrutañjayayoḥ śrutañjayeṣu

Compound śrutañjaya -

Adverb -śrutañjayam -śrutañjayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria