Declension table of ?śrumat

Deva

MasculineSingularDualPlural
Nominativeśrumān śrumantau śrumantaḥ
Vocativeśruman śrumantau śrumantaḥ
Accusativeśrumantam śrumantau śrumataḥ
Instrumentalśrumatā śrumadbhyām śrumadbhiḥ
Dativeśrumate śrumadbhyām śrumadbhyaḥ
Ablativeśrumataḥ śrumadbhyām śrumadbhyaḥ
Genitiveśrumataḥ śrumatoḥ śrumatām
Locativeśrumati śrumatoḥ śrumatsu

Compound śrumat -

Adverb -śrumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria