Declension table of ?śrudhya

Deva

NeuterSingularDualPlural
Nominativeśrudhyam śrudhye śrudhyāni
Vocativeśrudhya śrudhye śrudhyāni
Accusativeśrudhyam śrudhye śrudhyāni
Instrumentalśrudhyena śrudhyābhyām śrudhyaiḥ
Dativeśrudhyāya śrudhyābhyām śrudhyebhyaḥ
Ablativeśrudhyāt śrudhyābhyām śrudhyebhyaḥ
Genitiveśrudhyasya śrudhyayoḥ śrudhyānām
Locativeśrudhye śrudhyayoḥ śrudhyeṣu

Compound śrudhya -

Adverb -śrudhyam -śrudhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria