Declension table of ?śruṣṭigu

Deva

NeuterSingularDualPlural
Nominativeśruṣṭigu śruṣṭigunī śruṣṭigūni
Vocativeśruṣṭigu śruṣṭigunī śruṣṭigūni
Accusativeśruṣṭigu śruṣṭigunī śruṣṭigūni
Instrumentalśruṣṭigunā śruṣṭigubhyām śruṣṭigubhiḥ
Dativeśruṣṭigune śruṣṭigubhyām śruṣṭigubhyaḥ
Ablativeśruṣṭigunaḥ śruṣṭigubhyām śruṣṭigubhyaḥ
Genitiveśruṣṭigunaḥ śruṣṭigunoḥ śruṣṭigūnām
Locativeśruṣṭiguni śruṣṭigunoḥ śruṣṭiguṣu

Compound śruṣṭigu -

Adverb -śruṣṭigu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria