Declension table of ?śruṣṭi_ā

Deva

FeminineSingularDualPlural
Nominativeśruṣṭi_ā śruṣṭi_e śruṣṭi_āḥ
Vocativeśruṣṭi_e śruṣṭi_e śruṣṭi_āḥ
Accusativeśruṣṭi_ām śruṣṭi_e śruṣṭi_āḥ
Instrumentalśruṣṭi_ayā śruṣṭi_ābhyām śruṣṭi_ābhiḥ
Dativeśruṣṭi_āyai śruṣṭi_ābhyām śruṣṭi_ābhyaḥ
Ablativeśruṣṭi_āyāḥ śruṣṭi_ābhyām śruṣṭi_ābhyaḥ
Genitiveśruṣṭi_āyāḥ śruṣṭi_ayoḥ śruṣṭi_ānām
Locativeśruṣṭi_āyām śruṣṭi_ayoḥ śruṣṭi_āsu

Adverb -śruṣṭi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria