Declension table of ?śruṣṭi

Deva

MasculineSingularDualPlural
Nominativeśruṣṭiḥ śruṣṭī śruṣṭayaḥ
Vocativeśruṣṭe śruṣṭī śruṣṭayaḥ
Accusativeśruṣṭim śruṣṭī śruṣṭīn
Instrumentalśruṣṭinā śruṣṭibhyām śruṣṭibhiḥ
Dativeśruṣṭaye śruṣṭibhyām śruṣṭibhyaḥ
Ablativeśruṣṭeḥ śruṣṭibhyām śruṣṭibhyaḥ
Genitiveśruṣṭeḥ śruṣṭyoḥ śruṣṭīnām
Locativeśruṣṭau śruṣṭyoḥ śruṣṭiṣu

Compound śruṣṭi -

Adverb -śruṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria