Declension table of ?śruṣṭi

Deva

FeminineSingularDualPlural
Nominativeśruṣṭiḥ śruṣṭī śruṣṭayaḥ
Vocativeśruṣṭe śruṣṭī śruṣṭayaḥ
Accusativeśruṣṭim śruṣṭī śruṣṭīḥ
Instrumentalśruṣṭyā śruṣṭibhyām śruṣṭibhiḥ
Dativeśruṣṭyai śruṣṭaye śruṣṭibhyām śruṣṭibhyaḥ
Ablativeśruṣṭyāḥ śruṣṭeḥ śruṣṭibhyām śruṣṭibhyaḥ
Genitiveśruṣṭyāḥ śruṣṭeḥ śruṣṭyoḥ śruṣṭīnām
Locativeśruṣṭyām śruṣṭau śruṣṭyoḥ śruṣṭiṣu

Compound śruṣṭi -

Adverb -śruṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria