Declension table of ?śroturāti

Deva

MasculineSingularDualPlural
Nominativeśroturātiḥ śroturātī śroturātayaḥ
Vocativeśroturāte śroturātī śroturātayaḥ
Accusativeśroturātim śroturātī śroturātīn
Instrumentalśroturātinā śroturātibhyām śroturātibhiḥ
Dativeśroturātaye śroturātibhyām śroturātibhyaḥ
Ablativeśroturāteḥ śroturātibhyām śroturātibhyaḥ
Genitiveśroturāteḥ śroturātyoḥ śroturātīnām
Locativeśroturātau śroturātyoḥ śroturātiṣu

Compound śroturāti -

Adverb -śroturāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria