Declension table of ?śrotu

Deva

MasculineSingularDualPlural
Nominativeśrotuḥ śrotū śrotavaḥ
Vocativeśroto śrotū śrotavaḥ
Accusativeśrotum śrotū śrotūn
Instrumentalśrotunā śrotubhyām śrotubhiḥ
Dativeśrotave śrotubhyām śrotubhyaḥ
Ablativeśrotoḥ śrotubhyām śrotubhyaḥ
Genitiveśrotoḥ śrotvoḥ śrotūnām
Locativeśrotau śrotvoḥ śrotuṣu

Compound śrotu -

Adverb -śrotu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria