Declension table of ?śrotravat

Deva

MasculineSingularDualPlural
Nominativeśrotravān śrotravantau śrotravantaḥ
Vocativeśrotravan śrotravantau śrotravantaḥ
Accusativeśrotravantam śrotravantau śrotravataḥ
Instrumentalśrotravatā śrotravadbhyām śrotravadbhiḥ
Dativeśrotravate śrotravadbhyām śrotravadbhyaḥ
Ablativeśrotravataḥ śrotravadbhyām śrotravadbhyaḥ
Genitiveśrotravataḥ śrotravatoḥ śrotravatām
Locativeśrotravati śrotravatoḥ śrotravatsu

Compound śrotravat -

Adverb -śrotravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria