Declension table of ?śrotravādinī

Deva

FeminineSingularDualPlural
Nominativeśrotravādinī śrotravādinyau śrotravādinyaḥ
Vocativeśrotravādini śrotravādinyau śrotravādinyaḥ
Accusativeśrotravādinīm śrotravādinyau śrotravādinīḥ
Instrumentalśrotravādinyā śrotravādinībhyām śrotravādinībhiḥ
Dativeśrotravādinyai śrotravādinībhyām śrotravādinībhyaḥ
Ablativeśrotravādinyāḥ śrotravādinībhyām śrotravādinībhyaḥ
Genitiveśrotravādinyāḥ śrotravādinyoḥ śrotravādinīnām
Locativeśrotravādinyām śrotravādinyoḥ śrotravādinīṣu

Compound śrotravādini - śrotravādinī -

Adverb -śrotravādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria