Declension table of ?śrotrasukhā

Deva

FeminineSingularDualPlural
Nominativeśrotrasukhā śrotrasukhe śrotrasukhāḥ
Vocativeśrotrasukhe śrotrasukhe śrotrasukhāḥ
Accusativeśrotrasukhām śrotrasukhe śrotrasukhāḥ
Instrumentalśrotrasukhayā śrotrasukhābhyām śrotrasukhābhiḥ
Dativeśrotrasukhāyai śrotrasukhābhyām śrotrasukhābhyaḥ
Ablativeśrotrasukhāyāḥ śrotrasukhābhyām śrotrasukhābhyaḥ
Genitiveśrotrasukhāyāḥ śrotrasukhayoḥ śrotrasukhānām
Locativeśrotrasukhāyām śrotrasukhayoḥ śrotrasukhāsu

Adverb -śrotrasukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria