Declension table of ?śrotrasukha

Deva

NeuterSingularDualPlural
Nominativeśrotrasukham śrotrasukhe śrotrasukhāni
Vocativeśrotrasukha śrotrasukhe śrotrasukhāni
Accusativeśrotrasukham śrotrasukhe śrotrasukhāni
Instrumentalśrotrasukhena śrotrasukhābhyām śrotrasukhaiḥ
Dativeśrotrasukhāya śrotrasukhābhyām śrotrasukhebhyaḥ
Ablativeśrotrasukhāt śrotrasukhābhyām śrotrasukhebhyaḥ
Genitiveśrotrasukhasya śrotrasukhayoḥ śrotrasukhānām
Locativeśrotrasukhe śrotrasukhayoḥ śrotrasukheṣu

Compound śrotrasukha -

Adverb -śrotrasukham -śrotrasukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria