Declension table of ?śrotrasukha

Deva

MasculineSingularDualPlural
Nominativeśrotrasukhaḥ śrotrasukhau śrotrasukhāḥ
Vocativeśrotrasukha śrotrasukhau śrotrasukhāḥ
Accusativeśrotrasukham śrotrasukhau śrotrasukhān
Instrumentalśrotrasukhena śrotrasukhābhyām śrotrasukhaiḥ śrotrasukhebhiḥ
Dativeśrotrasukhāya śrotrasukhābhyām śrotrasukhebhyaḥ
Ablativeśrotrasukhāt śrotrasukhābhyām śrotrasukhebhyaḥ
Genitiveśrotrasukhasya śrotrasukhayoḥ śrotrasukhānām
Locativeśrotrasukhe śrotrasukhayoḥ śrotrasukheṣu

Compound śrotrasukha -

Adverb -śrotrasukham -śrotrasukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria