Declension table of ?śrotrasaṃvāda

Deva

MasculineSingularDualPlural
Nominativeśrotrasaṃvādaḥ śrotrasaṃvādau śrotrasaṃvādāḥ
Vocativeśrotrasaṃvāda śrotrasaṃvādau śrotrasaṃvādāḥ
Accusativeśrotrasaṃvādam śrotrasaṃvādau śrotrasaṃvādān
Instrumentalśrotrasaṃvādena śrotrasaṃvādābhyām śrotrasaṃvādaiḥ śrotrasaṃvādebhiḥ
Dativeśrotrasaṃvādāya śrotrasaṃvādābhyām śrotrasaṃvādebhyaḥ
Ablativeśrotrasaṃvādāt śrotrasaṃvādābhyām śrotrasaṃvādebhyaḥ
Genitiveśrotrasaṃvādasya śrotrasaṃvādayoḥ śrotrasaṃvādānām
Locativeśrotrasaṃvāde śrotrasaṃvādayoḥ śrotrasaṃvādeṣu

Compound śrotrasaṃvāda -

Adverb -śrotrasaṃvādam -śrotrasaṃvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria