Declension table of ?śrotrapeya

Deva

MasculineSingularDualPlural
Nominativeśrotrapeyaḥ śrotrapeyau śrotrapeyāḥ
Vocativeśrotrapeya śrotrapeyau śrotrapeyāḥ
Accusativeśrotrapeyam śrotrapeyau śrotrapeyān
Instrumentalśrotrapeyeṇa śrotrapeyābhyām śrotrapeyaiḥ śrotrapeyebhiḥ
Dativeśrotrapeyāya śrotrapeyābhyām śrotrapeyebhyaḥ
Ablativeśrotrapeyāt śrotrapeyābhyām śrotrapeyebhyaḥ
Genitiveśrotrapeyasya śrotrapeyayoḥ śrotrapeyāṇām
Locativeśrotrapeye śrotrapeyayoḥ śrotrapeyeṣu

Compound śrotrapeya -

Adverb -śrotrapeyam -śrotrapeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria