Declension table of ?śrotramūla

Deva

NeuterSingularDualPlural
Nominativeśrotramūlam śrotramūle śrotramūlāni
Vocativeśrotramūla śrotramūle śrotramūlāni
Accusativeśrotramūlam śrotramūle śrotramūlāni
Instrumentalśrotramūlena śrotramūlābhyām śrotramūlaiḥ
Dativeśrotramūlāya śrotramūlābhyām śrotramūlebhyaḥ
Ablativeśrotramūlāt śrotramūlābhyām śrotramūlebhyaḥ
Genitiveśrotramūlasya śrotramūlayoḥ śrotramūlānām
Locativeśrotramūle śrotramūlayoḥ śrotramūleṣu

Compound śrotramūla -

Adverb -śrotramūlam -śrotramūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria