Declension table of ?śrotramārga

Deva

MasculineSingularDualPlural
Nominativeśrotramārgaḥ śrotramārgau śrotramārgāḥ
Vocativeśrotramārga śrotramārgau śrotramārgāḥ
Accusativeśrotramārgam śrotramārgau śrotramārgān
Instrumentalśrotramārgeṇa śrotramārgābhyām śrotramārgaiḥ śrotramārgebhiḥ
Dativeśrotramārgāya śrotramārgābhyām śrotramārgebhyaḥ
Ablativeśrotramārgāt śrotramārgābhyām śrotramārgebhyaḥ
Genitiveśrotramārgasya śrotramārgayoḥ śrotramārgāṇām
Locativeśrotramārge śrotramārgayoḥ śrotramārgeṣu

Compound śrotramārga -

Adverb -śrotramārgam -śrotramārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria