Declension table of ?śrotrajñatā

Deva

FeminineSingularDualPlural
Nominativeśrotrajñatā śrotrajñate śrotrajñatāḥ
Vocativeśrotrajñate śrotrajñate śrotrajñatāḥ
Accusativeśrotrajñatām śrotrajñate śrotrajñatāḥ
Instrumentalśrotrajñatayā śrotrajñatābhyām śrotrajñatābhiḥ
Dativeśrotrajñatāyai śrotrajñatābhyām śrotrajñatābhyaḥ
Ablativeśrotrajñatāyāḥ śrotrajñatābhyām śrotrajñatābhyaḥ
Genitiveśrotrajñatāyāḥ śrotrajñatayoḥ śrotrajñatānām
Locativeśrotrajñatāyām śrotrajñatayoḥ śrotrajñatāsu

Adverb -śrotrajñatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria