Declension table of ?śrotrajña

Deva

NeuterSingularDualPlural
Nominativeśrotrajñam śrotrajñe śrotrajñāni
Vocativeśrotrajña śrotrajñe śrotrajñāni
Accusativeśrotrajñam śrotrajñe śrotrajñāni
Instrumentalśrotrajñena śrotrajñābhyām śrotrajñaiḥ
Dativeśrotrajñāya śrotrajñābhyām śrotrajñebhyaḥ
Ablativeśrotrajñāt śrotrajñābhyām śrotrajñebhyaḥ
Genitiveśrotrajñasya śrotrajñayoḥ śrotrajñānām
Locativeśrotrajñe śrotrajñayoḥ śrotrajñeṣu

Compound śrotrajña -

Adverb -śrotrajñam -śrotrajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria