Declension table of ?śrotrahāriṇī

Deva

FeminineSingularDualPlural
Nominativeśrotrahāriṇī śrotrahāriṇyau śrotrahāriṇyaḥ
Vocativeśrotrahāriṇi śrotrahāriṇyau śrotrahāriṇyaḥ
Accusativeśrotrahāriṇīm śrotrahāriṇyau śrotrahāriṇīḥ
Instrumentalśrotrahāriṇyā śrotrahāriṇībhyām śrotrahāriṇībhiḥ
Dativeśrotrahāriṇyai śrotrahāriṇībhyām śrotrahāriṇībhyaḥ
Ablativeśrotrahāriṇyāḥ śrotrahāriṇībhyām śrotrahāriṇībhyaḥ
Genitiveśrotrahāriṇyāḥ śrotrahāriṇyoḥ śrotrahāriṇīnām
Locativeśrotrahāriṇyām śrotrahāriṇyoḥ śrotrahāriṇīṣu

Compound śrotrahāriṇi - śrotrahāriṇī -

Adverb -śrotrahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria