Declension table of ?śrotrabhṛt

Deva

MasculineSingularDualPlural
Nominativeśrotrabhṛt śrotrabhṛtau śrotrabhṛtaḥ
Vocativeśrotrabhṛt śrotrabhṛtau śrotrabhṛtaḥ
Accusativeśrotrabhṛtam śrotrabhṛtau śrotrabhṛtaḥ
Instrumentalśrotrabhṛtā śrotrabhṛdbhyām śrotrabhṛdbhiḥ
Dativeśrotrabhṛte śrotrabhṛdbhyām śrotrabhṛdbhyaḥ
Ablativeśrotrabhṛtaḥ śrotrabhṛdbhyām śrotrabhṛdbhyaḥ
Genitiveśrotrabhṛtaḥ śrotrabhṛtoḥ śrotrabhṛtām
Locativeśrotrabhṛti śrotrabhṛtoḥ śrotrabhṛtsu

Compound śrotrabhṛt -

Adverb -śrotrabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria