Declension table of ?śrotrāśayasukhā

Deva

FeminineSingularDualPlural
Nominativeśrotrāśayasukhā śrotrāśayasukhe śrotrāśayasukhāḥ
Vocativeśrotrāśayasukhe śrotrāśayasukhe śrotrāśayasukhāḥ
Accusativeśrotrāśayasukhām śrotrāśayasukhe śrotrāśayasukhāḥ
Instrumentalśrotrāśayasukhayā śrotrāśayasukhābhyām śrotrāśayasukhābhiḥ
Dativeśrotrāśayasukhāyai śrotrāśayasukhābhyām śrotrāśayasukhābhyaḥ
Ablativeśrotrāśayasukhāyāḥ śrotrāśayasukhābhyām śrotrāśayasukhābhyaḥ
Genitiveśrotrāśayasukhāyāḥ śrotrāśayasukhayoḥ śrotrāśayasukhānām
Locativeśrotrāśayasukhāyām śrotrāśayasukhayoḥ śrotrāśayasukhāsu

Adverb -śrotrāśayasukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria