Declension table of ?śrotrābhirāmā

Deva

FeminineSingularDualPlural
Nominativeśrotrābhirāmā śrotrābhirāme śrotrābhirāmāḥ
Vocativeśrotrābhirāme śrotrābhirāme śrotrābhirāmāḥ
Accusativeśrotrābhirāmām śrotrābhirāme śrotrābhirāmāḥ
Instrumentalśrotrābhirāmayā śrotrābhirāmābhyām śrotrābhirāmābhiḥ
Dativeśrotrābhirāmāyai śrotrābhirāmābhyām śrotrābhirāmābhyaḥ
Ablativeśrotrābhirāmāyāḥ śrotrābhirāmābhyām śrotrābhirāmābhyaḥ
Genitiveśrotrābhirāmāyāḥ śrotrābhirāmayoḥ śrotrābhirāmāṇām
Locativeśrotrābhirāmāyām śrotrābhirāmayoḥ śrotrābhirāmāsu

Adverb -śrotrābhirāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria