Declension table of ?śrotrābhirāma

Deva

NeuterSingularDualPlural
Nominativeśrotrābhirāmam śrotrābhirāme śrotrābhirāmāṇi
Vocativeśrotrābhirāma śrotrābhirāme śrotrābhirāmāṇi
Accusativeśrotrābhirāmam śrotrābhirāme śrotrābhirāmāṇi
Instrumentalśrotrābhirāmeṇa śrotrābhirāmābhyām śrotrābhirāmaiḥ
Dativeśrotrābhirāmāya śrotrābhirāmābhyām śrotrābhirāmebhyaḥ
Ablativeśrotrābhirāmāt śrotrābhirāmābhyām śrotrābhirāmebhyaḥ
Genitiveśrotrābhirāmasya śrotrābhirāmayoḥ śrotrābhirāmāṇām
Locativeśrotrābhirāme śrotrābhirāmayoḥ śrotrābhirāmeṣu

Compound śrotrābhirāma -

Adverb -śrotrābhirāmam -śrotrābhirāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria