Declension table of ?śrotrābhirāma

Deva

MasculineSingularDualPlural
Nominativeśrotrābhirāmaḥ śrotrābhirāmau śrotrābhirāmāḥ
Vocativeśrotrābhirāma śrotrābhirāmau śrotrābhirāmāḥ
Accusativeśrotrābhirāmam śrotrābhirāmau śrotrābhirāmān
Instrumentalśrotrābhirāmeṇa śrotrābhirāmābhyām śrotrābhirāmaiḥ śrotrābhirāmebhiḥ
Dativeśrotrābhirāmāya śrotrābhirāmābhyām śrotrābhirāmebhyaḥ
Ablativeśrotrābhirāmāt śrotrābhirāmābhyām śrotrābhirāmebhyaḥ
Genitiveśrotrābhirāmasya śrotrābhirāmayoḥ śrotrābhirāmāṇām
Locativeśrotrābhirāme śrotrābhirāmayoḥ śrotrābhirāmeṣu

Compound śrotrābhirāma -

Adverb -śrotrābhirāmam -śrotrābhirāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria