Declension table of ?śroṣamāṇa

Deva

NeuterSingularDualPlural
Nominativeśroṣamāṇam śroṣamāṇe śroṣamāṇāni
Vocativeśroṣamāṇa śroṣamāṇe śroṣamāṇāni
Accusativeśroṣamāṇam śroṣamāṇe śroṣamāṇāni
Instrumentalśroṣamāṇena śroṣamāṇābhyām śroṣamāṇaiḥ
Dativeśroṣamāṇāya śroṣamāṇābhyām śroṣamāṇebhyaḥ
Ablativeśroṣamāṇāt śroṣamāṇābhyām śroṣamāṇebhyaḥ
Genitiveśroṣamāṇasya śroṣamāṇayoḥ śroṣamāṇānām
Locativeśroṣamāṇe śroṣamāṇayoḥ śroṣamāṇeṣu

Compound śroṣamāṇa -

Adverb -śroṣamāṇam -śroṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria