Declension table of ?śroṣamāṇa

Deva

MasculineSingularDualPlural
Nominativeśroṣamāṇaḥ śroṣamāṇau śroṣamāṇāḥ
Vocativeśroṣamāṇa śroṣamāṇau śroṣamāṇāḥ
Accusativeśroṣamāṇam śroṣamāṇau śroṣamāṇān
Instrumentalśroṣamāṇena śroṣamāṇābhyām śroṣamāṇaiḥ śroṣamāṇebhiḥ
Dativeśroṣamāṇāya śroṣamāṇābhyām śroṣamāṇebhyaḥ
Ablativeśroṣamāṇāt śroṣamāṇābhyām śroṣamāṇebhyaḥ
Genitiveśroṣamāṇasya śroṣamāṇayoḥ śroṣamāṇānām
Locativeśroṣamāṇe śroṣamāṇayoḥ śroṣamāṇeṣu

Compound śroṣamāṇa -

Adverb -śroṣamāṇam -śroṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria