Declension table of ?śroṇya

Deva

MasculineSingularDualPlural
Nominativeśroṇyaḥ śroṇyau śroṇyāḥ
Vocativeśroṇya śroṇyau śroṇyāḥ
Accusativeśroṇyam śroṇyau śroṇyān
Instrumentalśroṇyena śroṇyābhyām śroṇyaiḥ śroṇyebhiḥ
Dativeśroṇyāya śroṇyābhyām śroṇyebhyaḥ
Ablativeśroṇyāt śroṇyābhyām śroṇyebhyaḥ
Genitiveśroṇyasya śroṇyayoḥ śroṇyānām
Locativeśroṇye śroṇyayoḥ śroṇyeṣu

Compound śroṇya -

Adverb -śroṇyam -śroṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria