Declension table of ?śroṇiyugma

Deva

NeuterSingularDualPlural
Nominativeśroṇiyugmam śroṇiyugme śroṇiyugmāni
Vocativeśroṇiyugma śroṇiyugme śroṇiyugmāni
Accusativeśroṇiyugmam śroṇiyugme śroṇiyugmāni
Instrumentalśroṇiyugmena śroṇiyugmābhyām śroṇiyugmaiḥ
Dativeśroṇiyugmāya śroṇiyugmābhyām śroṇiyugmebhyaḥ
Ablativeśroṇiyugmāt śroṇiyugmābhyām śroṇiyugmebhyaḥ
Genitiveśroṇiyugmasya śroṇiyugmayoḥ śroṇiyugmānām
Locativeśroṇiyugme śroṇiyugmayoḥ śroṇiyugmeṣu

Compound śroṇiyugma -

Adverb -śroṇiyugmam -śroṇiyugmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria