Declension table of ?śroṇivedha

Deva

MasculineSingularDualPlural
Nominativeśroṇivedhaḥ śroṇivedhau śroṇivedhāḥ
Vocativeśroṇivedha śroṇivedhau śroṇivedhāḥ
Accusativeśroṇivedham śroṇivedhau śroṇivedhān
Instrumentalśroṇivedhena śroṇivedhābhyām śroṇivedhaiḥ śroṇivedhebhiḥ
Dativeśroṇivedhāya śroṇivedhābhyām śroṇivedhebhyaḥ
Ablativeśroṇivedhāt śroṇivedhābhyām śroṇivedhebhyaḥ
Genitiveśroṇivedhasya śroṇivedhayoḥ śroṇivedhānām
Locativeśroṇivedhe śroṇivedhayoḥ śroṇivedheṣu

Compound śroṇivedha -

Adverb -śroṇivedham -śroṇivedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria