Declension table of ?śroṇitaṭa

Deva

MasculineSingularDualPlural
Nominativeśroṇitaṭaḥ śroṇitaṭau śroṇitaṭāḥ
Vocativeśroṇitaṭa śroṇitaṭau śroṇitaṭāḥ
Accusativeśroṇitaṭam śroṇitaṭau śroṇitaṭān
Instrumentalśroṇitaṭena śroṇitaṭābhyām śroṇitaṭaiḥ śroṇitaṭebhiḥ
Dativeśroṇitaṭāya śroṇitaṭābhyām śroṇitaṭebhyaḥ
Ablativeśroṇitaṭāt śroṇitaṭābhyām śroṇitaṭebhyaḥ
Genitiveśroṇitaṭasya śroṇitaṭayoḥ śroṇitaṭānām
Locativeśroṇitaṭe śroṇitaṭayoḥ śroṇitaṭeṣu

Compound śroṇitaṭa -

Adverb -śroṇitaṭam -śroṇitaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria