Declension table of ?śroṇimat

Deva

NeuterSingularDualPlural
Nominativeśroṇimat śroṇimantī śroṇimatī śroṇimanti
Vocativeśroṇimat śroṇimantī śroṇimatī śroṇimanti
Accusativeśroṇimat śroṇimantī śroṇimatī śroṇimanti
Instrumentalśroṇimatā śroṇimadbhyām śroṇimadbhiḥ
Dativeśroṇimate śroṇimadbhyām śroṇimadbhyaḥ
Ablativeśroṇimataḥ śroṇimadbhyām śroṇimadbhyaḥ
Genitiveśroṇimataḥ śroṇimatoḥ śroṇimatām
Locativeśroṇimati śroṇimatoḥ śroṇimatsu

Adverb -śroṇimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria