Declension table of ?śroṇimat

Deva

MasculineSingularDualPlural
Nominativeśroṇimān śroṇimantau śroṇimantaḥ
Vocativeśroṇiman śroṇimantau śroṇimantaḥ
Accusativeśroṇimantam śroṇimantau śroṇimataḥ
Instrumentalśroṇimatā śroṇimadbhyām śroṇimadbhiḥ
Dativeśroṇimate śroṇimadbhyām śroṇimadbhyaḥ
Ablativeśroṇimataḥ śroṇimadbhyām śroṇimadbhyaḥ
Genitiveśroṇimataḥ śroṇimatoḥ śroṇimatām
Locativeśroṇimati śroṇimatoḥ śroṇimatsu

Compound śroṇimat -

Adverb -śroṇimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria