Declension table of ?śroṇībhāra

Deva

MasculineSingularDualPlural
Nominativeśroṇībhāraḥ śroṇībhārau śroṇībhārāḥ
Vocativeśroṇībhāra śroṇībhārau śroṇībhārāḥ
Accusativeśroṇībhāram śroṇībhārau śroṇībhārān
Instrumentalśroṇībhāreṇa śroṇībhārābhyām śroṇībhāraiḥ śroṇībhārebhiḥ
Dativeśroṇībhārāya śroṇībhārābhyām śroṇībhārebhyaḥ
Ablativeśroṇībhārāt śroṇībhārābhyām śroṇībhārebhyaḥ
Genitiveśroṇībhārasya śroṇībhārayoḥ śroṇībhārāṇām
Locativeśroṇībhāre śroṇībhārayoḥ śroṇībhāreṣu

Compound śroṇībhāra -

Adverb -śroṇībhāram -śroṇībhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria