Declension table of ?śroṇideśa

Deva

MasculineSingularDualPlural
Nominativeśroṇideśaḥ śroṇideśau śroṇideśāḥ
Vocativeśroṇideśa śroṇideśau śroṇideśāḥ
Accusativeśroṇideśam śroṇideśau śroṇideśān
Instrumentalśroṇideśena śroṇideśābhyām śroṇideśaiḥ śroṇideśebhiḥ
Dativeśroṇideśāya śroṇideśābhyām śroṇideśebhyaḥ
Ablativeśroṇideśāt śroṇideśābhyām śroṇideśebhyaḥ
Genitiveśroṇideśasya śroṇideśayoḥ śroṇideśānām
Locativeśroṇideśe śroṇideśayoḥ śroṇideśeṣu

Compound śroṇideśa -

Adverb -śroṇideśam -śroṇideśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria