Declension table of ?śroṇāparāntaka

Deva

MasculineSingularDualPlural
Nominativeśroṇāparāntakaḥ śroṇāparāntakau śroṇāparāntakāḥ
Vocativeśroṇāparāntaka śroṇāparāntakau śroṇāparāntakāḥ
Accusativeśroṇāparāntakam śroṇāparāntakau śroṇāparāntakān
Instrumentalśroṇāparāntakena śroṇāparāntakābhyām śroṇāparāntakaiḥ śroṇāparāntakebhiḥ
Dativeśroṇāparāntakāya śroṇāparāntakābhyām śroṇāparāntakebhyaḥ
Ablativeśroṇāparāntakāt śroṇāparāntakābhyām śroṇāparāntakebhyaḥ
Genitiveśroṇāparāntakasya śroṇāparāntakayoḥ śroṇāparāntakānām
Locativeśroṇāparāntake śroṇāparāntakayoḥ śroṇāparāntakeṣu

Compound śroṇāparāntaka -

Adverb -śroṇāparāntakam -śroṇāparāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria