Declension table of ?śroṇāparānta

Deva

MasculineSingularDualPlural
Nominativeśroṇāparāntaḥ śroṇāparāntau śroṇāparāntāḥ
Vocativeśroṇāparānta śroṇāparāntau śroṇāparāntāḥ
Accusativeśroṇāparāntam śroṇāparāntau śroṇāparāntān
Instrumentalśroṇāparāntena śroṇāparāntābhyām śroṇāparāntaiḥ śroṇāparāntebhiḥ
Dativeśroṇāparāntāya śroṇāparāntābhyām śroṇāparāntebhyaḥ
Ablativeśroṇāparāntāt śroṇāparāntābhyām śroṇāparāntebhyaḥ
Genitiveśroṇāparāntasya śroṇāparāntayoḥ śroṇāparāntānām
Locativeśroṇāparānte śroṇāparāntayoḥ śroṇāparānteṣu

Compound śroṇāparānta -

Adverb -śroṇāparāntam -śroṇāparāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria