Declension table of ?śriyāvāsa

Deva

MasculineSingularDualPlural
Nominativeśriyāvāsaḥ śriyāvāsau śriyāvāsāḥ
Vocativeśriyāvāsa śriyāvāsau śriyāvāsāḥ
Accusativeśriyāvāsam śriyāvāsau śriyāvāsān
Instrumentalśriyāvāsena śriyāvāsābhyām śriyāvāsaiḥ śriyāvāsebhiḥ
Dativeśriyāvāsāya śriyāvāsābhyām śriyāvāsebhyaḥ
Ablativeśriyāvāsāt śriyāvāsābhyām śriyāvāsebhyaḥ
Genitiveśriyāvāsasya śriyāvāsayoḥ śriyāvāsānām
Locativeśriyāvāse śriyāvāsayoḥ śriyāvāseṣu

Compound śriyāvāsa -

Adverb -śriyāvāsam -śriyāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria