Declension table of śritakṣama

Deva

MasculineSingularDualPlural
Nominativeśritakṣamaḥ śritakṣamau śritakṣamāḥ
Vocativeśritakṣama śritakṣamau śritakṣamāḥ
Accusativeśritakṣamam śritakṣamau śritakṣamān
Instrumentalśritakṣameṇa śritakṣamābhyām śritakṣamaiḥ śritakṣamebhiḥ
Dativeśritakṣamāya śritakṣamābhyām śritakṣamebhyaḥ
Ablativeśritakṣamāt śritakṣamābhyām śritakṣamebhyaḥ
Genitiveśritakṣamasya śritakṣamayoḥ śritakṣamāṇām
Locativeśritakṣame śritakṣamayoḥ śritakṣameṣu

Compound śritakṣama -

Adverb -śritakṣamam -śritakṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria