Declension table of ?śrit

Deva

MasculineSingularDualPlural
Nominativeśrit śritau śritaḥ
Vocativeśrit śritau śritaḥ
Accusativeśritam śritau śritaḥ
Instrumentalśritā śridbhyām śridbhiḥ
Dativeśrite śridbhyām śridbhyaḥ
Ablativeśritaḥ śridbhyām śridbhyaḥ
Genitiveśritaḥ śritoḥ śritām
Locativeśriti śritoḥ śritsu

Compound śrit -

Adverb -śrit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria