Declension table of ?śrīśyāmalāmbāstotra

Deva

NeuterSingularDualPlural
Nominativeśrīśyāmalāmbāstotram śrīśyāmalāmbāstotre śrīśyāmalāmbāstotrāṇi
Vocativeśrīśyāmalāmbāstotra śrīśyāmalāmbāstotre śrīśyāmalāmbāstotrāṇi
Accusativeśrīśyāmalāmbāstotram śrīśyāmalāmbāstotre śrīśyāmalāmbāstotrāṇi
Instrumentalśrīśyāmalāmbāstotreṇa śrīśyāmalāmbāstotrābhyām śrīśyāmalāmbāstotraiḥ
Dativeśrīśyāmalāmbāstotrāya śrīśyāmalāmbāstotrābhyām śrīśyāmalāmbāstotrebhyaḥ
Ablativeśrīśyāmalāmbāstotrāt śrīśyāmalāmbāstotrābhyām śrīśyāmalāmbāstotrebhyaḥ
Genitiveśrīśyāmalāmbāstotrasya śrīśyāmalāmbāstotrayoḥ śrīśyāmalāmbāstotrāṇām
Locativeśrīśyāmalāmbāstotre śrīśyāmalāmbāstotrayoḥ śrīśyāmalāmbāstotreṣu

Compound śrīśyāmalāmbāstotra -

Adverb -śrīśyāmalāmbāstotram -śrīśyāmalāmbāstotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria