Declension table of ?śrīśuka

Deva

MasculineSingularDualPlural
Nominativeśrīśukaḥ śrīśukau śrīśukāḥ
Vocativeśrīśuka śrīśukau śrīśukāḥ
Accusativeśrīśukam śrīśukau śrīśukān
Instrumentalśrīśukena śrīśukābhyām śrīśukaiḥ śrīśukebhiḥ
Dativeśrīśukāya śrīśukābhyām śrīśukebhyaḥ
Ablativeśrīśukāt śrīśukābhyām śrīśukebhyaḥ
Genitiveśrīśukasya śrīśukayoḥ śrīśukānām
Locativeśrīśuke śrīśukayoḥ śrīśukeṣu

Compound śrīśuka -

Adverb -śrīśukam -śrīśukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria