Declension table of ?śrīślokapaddhati

Deva

FeminineSingularDualPlural
Nominativeśrīślokapaddhatiḥ śrīślokapaddhatī śrīślokapaddhatayaḥ
Vocativeśrīślokapaddhate śrīślokapaddhatī śrīślokapaddhatayaḥ
Accusativeśrīślokapaddhatim śrīślokapaddhatī śrīślokapaddhatīḥ
Instrumentalśrīślokapaddhatyā śrīślokapaddhatibhyām śrīślokapaddhatibhiḥ
Dativeśrīślokapaddhatyai śrīślokapaddhataye śrīślokapaddhatibhyām śrīślokapaddhatibhyaḥ
Ablativeśrīślokapaddhatyāḥ śrīślokapaddhateḥ śrīślokapaddhatibhyām śrīślokapaddhatibhyaḥ
Genitiveśrīślokapaddhatyāḥ śrīślokapaddhateḥ śrīślokapaddhatyoḥ śrīślokapaddhatīnām
Locativeśrīślokapaddhatyām śrīślokapaddhatau śrīślokapaddhatyoḥ śrīślokapaddhatiṣu

Compound śrīślokapaddhati -

Adverb -śrīślokapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria