Declension table of ?śrīśataka

Deva

NeuterSingularDualPlural
Nominativeśrīśatakam śrīśatake śrīśatakāni
Vocativeśrīśataka śrīśatake śrīśatakāni
Accusativeśrīśatakam śrīśatake śrīśatakāni
Instrumentalśrīśatakena śrīśatakābhyām śrīśatakaiḥ
Dativeśrīśatakāya śrīśatakābhyām śrīśatakebhyaḥ
Ablativeśrīśatakāt śrīśatakābhyām śrīśatakebhyaḥ
Genitiveśrīśatakasya śrīśatakayoḥ śrīśatakānām
Locativeśrīśatake śrīśatakayoḥ śrīśatakeṣu

Compound śrīśataka -

Adverb -śrīśatakam -śrīśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria