Declension table of ?śrīśalmalībhāṇḍatīrtha

Deva

NeuterSingularDualPlural
Nominativeśrīśalmalībhāṇḍatīrtham śrīśalmalībhāṇḍatīrthe śrīśalmalībhāṇḍatīrthāni
Vocativeśrīśalmalībhāṇḍatīrtha śrīśalmalībhāṇḍatīrthe śrīśalmalībhāṇḍatīrthāni
Accusativeśrīśalmalībhāṇḍatīrtham śrīśalmalībhāṇḍatīrthe śrīśalmalībhāṇḍatīrthāni
Instrumentalśrīśalmalībhāṇḍatīrthena śrīśalmalībhāṇḍatīrthābhyām śrīśalmalībhāṇḍatīrthaiḥ
Dativeśrīśalmalībhāṇḍatīrthāya śrīśalmalībhāṇḍatīrthābhyām śrīśalmalībhāṇḍatīrthebhyaḥ
Ablativeśrīśalmalībhāṇḍatīrthāt śrīśalmalībhāṇḍatīrthābhyām śrīśalmalībhāṇḍatīrthebhyaḥ
Genitiveśrīśalmalībhāṇḍatīrthasya śrīśalmalībhāṇḍatīrthayoḥ śrīśalmalībhāṇḍatīrthānām
Locativeśrīśalmalībhāṇḍatīrthe śrīśalmalībhāṇḍatīrthayoḥ śrīśalmalībhāṇḍatīrtheṣu

Compound śrīśalmalībhāṇḍatīrtha -

Adverb -śrīśalmalībhāṇḍatīrtham -śrīśalmalībhāṇḍatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria