Declension table of ?śrīśailopākhyāna

Deva

NeuterSingularDualPlural
Nominativeśrīśailopākhyānam śrīśailopākhyāne śrīśailopākhyānāni
Vocativeśrīśailopākhyāna śrīśailopākhyāne śrīśailopākhyānāni
Accusativeśrīśailopākhyānam śrīśailopākhyāne śrīśailopākhyānāni
Instrumentalśrīśailopākhyānena śrīśailopākhyānābhyām śrīśailopākhyānaiḥ
Dativeśrīśailopākhyānāya śrīśailopākhyānābhyām śrīśailopākhyānebhyaḥ
Ablativeśrīśailopākhyānāt śrīśailopākhyānābhyām śrīśailopākhyānebhyaḥ
Genitiveśrīśailopākhyānasya śrīśailopākhyānayoḥ śrīśailopākhyānānām
Locativeśrīśailopākhyāne śrīśailopākhyānayoḥ śrīśailopākhyāneṣu

Compound śrīśailopākhyāna -

Adverb -śrīśailopākhyānam -śrīśailopākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria